梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第118頁 / 共328頁

序號1-118

梵語 tadyathā /matiś ca nāma rāja-kumāro ‘bhūt /sumatiś ca nāma rāja-kumāro ‘bhūt /anantamatiś ca nāma ratnamatiś ca nāma viśeṣamatiś ca nāma vimatisamudghāṭīca nāma ghoṣamatiś ca nāma dharmamatiś ca nāma rājakumāro ‘bhūt [1-118-1]
梵語非連聲形式 tadyathā/matis ca nāma rāja-kumāras abhūt/sumatis ca nāma rāja-kumāras abhūt /anantamatis ca nāma ratnamatis ca nāma viśeṣamatis ca nāma vimatisamudghāṭī ca nāma ghoṣamatis ca nāma dharmamatis ca nāma rāja-kumāras abhūt
現代漢譯 “名為有意王子、善意王子、無量意王子、寶意王子、增意王子、除疑意王子、響意王子、法意王子。
1-117.的後續子句。
護譯 (一)名有志,(二)曰善意,(三)曰加勸,(四)曰寶志,(五)曰持意,(六)曰除慢,(七)曰響意,(八)曰法意。
什譯 (一)名有意,(二)名善意,(三)名無量意,(四)名寶意,(五)名增意,(六)名除疑意,(七)名嚮意,(八)名法意。

第118頁 / 共328頁