梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第249頁 / 共719頁

序號1-117

梵語 tasya khalu punar ajita bhagavataś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pūrvaṃ kumāra-bhūtasyānabhiniṣkrānta-gṛha-vāsasy [1-117-1] āṣṭau putrā abhūvan [1-117-2]
梵語非連聲形式 tasya khalu punar ajita bhagavatas candrasūryapradīpasya tathāgatasyārhatas samyak-saṃbuddhasya pūrvam kumāra-bhūtasya anabhiniṣkrānta-gṛha-vāsasya aṣṭau putrās abhūvan
現代漢譯 “阿逸啊!在這位世尊日月燈明如來、阿羅漢、正等覺作為王子、尚未出家時,有八個兒子。
新主題鏈。
護譯 其日月燈明如來未出家時。有八子。
什譯 其最後佛未出家時,有八王子。

序號1-117-1

梵語 tasya khalu punar [1-117-1-1] ajita [1-117-1-2] bhagavatas candrasūryapradīpasya tathāgatasyārhatas samyak-saṃbuddhasya [1-117-1-3] pūrvam [1-117-1-4] kumāra-bhūtasya [1-117-1-5] anabhiniṣkrānta-gṛha-vāsasya [1-117-1-6]
現代漢譯 阿逸啊,在往昔日月燈明佛如來應供等正覺還是王子未出家時。
護譯 其日月燈明如來未出家時。
什譯 其最後佛未出家時。 [注] 獨立屬格↔時間狀語小句。

第249頁 / 共719頁