梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第117頁 / 共328頁

序號1-117

梵語 tasya khalu punar ajita bhagavataś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pūrvaṃ kumāra-bhūtasyānabhiniṣkrānta-gṛha-vāsasy [1-117-1] āṣṭau putrā abhūvan [1-117-2]
梵語非連聲形式 tasya khalu punar ajita bhagavatas candrasūryapradīpasya tathāgatasyārhatas samyak-saṃbuddhasya pūrvam kumāra-bhūtasya anabhiniṣkrānta-gṛha-vāsasya aṣṭau putrās abhūvan
現代漢譯 “阿逸啊!在這位世尊日月燈明如來、阿羅漢、正等覺作為王子、尚未出家時,有八個兒子。
新主題鏈。
護譯 其日月燈明如來未出家時。有八子。
什譯 其最後佛未出家時,有八王子。

第117頁 / 共328頁