梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第115頁 / 共328頁

序號1-115

梵語 yad uta śrāvakāṇāṃ catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ deśitavāñ jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya nirvāṇa-paryavasānaṃ [1-115-1]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃyuktaṃ pratītya-samutpāda-pravṛttam dharmam deśitavān jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示相應的四聖諦法,因緣的生成與運轉,以便擺脫生、老、病、死、悲傷、不安、痛苦、憂愁和苦惱,最終到達涅槃。
1-114.的後續子句。
護譯 為諸聲聞講說四諦十二因緣。生老病死愁慼諸患。皆令滅度。究竟無為。
什譯 (無)。

第115頁 / 共328頁