梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第246頁 / 共719頁

序號1-114

梵語 so ‘pi dharmaṃ deśitavān [1-114-1] ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma-caryaṃ saṃprakāśitavān [1-114-2]
梵語非連聲形式 sas api dharmam deśitavān ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśitavān
現代漢譯 “也曾宣示法教,無論起初、中間還是結束時都解說得充分得當,義旨至高深遠,言辭巧妙純粹,具備清淨潔白的梵行。
新主題句。
護譯 其佛說經,初語、中語、竟語皆善。分別其誼,微妙具足,淨修梵行。
什譯 所可說法,初中後善。

序號1-114-2

梵語 ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśitavān [1-114-2-1]
現代漢譯 初中後語皆善、言辭巧妙純粹。開示了具足清凈的梵行。
護譯 初語中語竟語皆善。分別其誼。微妙具足。淨修梵行。 [注] Ac. ↔後續子句,說明主題2。
什譯 初中後善。 [注] Ac. ↔說明部分。

第246頁 / 共719頁