梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第244頁 / 共719頁

序號1-113

梵語 tatrājita teṣāṃ viṃśati-tathāgata-sahasrāṇāṃ pūrvakaṃ tathāgatam upādāya yāvat paścimakas tathāgataḥ [1-113-1] so ‘pi candrasūryapradīpa-nāmadheya eva tathāgato ‘bhūd arhan samyak-saṃbuddho vidyā-caraṇa-saṃpannaḥ sugato loka-vid anuttaraḥ puruṣa-damyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān [1-113-2]
梵語非連聲形式 tatra ajita teṣām viṃśati-tathāgata-sahasrāṇām pūrvakam tathāgatam upādāya yāvat paścimakas tathāgatas sas api candrasūryapradīpa-nāmadheya eva tathāgatas abhūt arhan samyak-saṃbuddhas vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān
現代漢譯 “阿逸啊!在這二萬如來中,從最初一位如來直到最後一位如來,也都名為日月燈明如來、阿羅漢、正等正等、明行足、善逝、世間解、無上士、調禦丈夫、天人師、佛、世尊。
新主題句。
護譯 (佛語)莫能勝:彼二萬如來最前興者,(號日月燈明)。最後起者,(故)復名曰日月燈明如來、至真、等正覺。
什譯 彌勒(當知),初佛後佛,(皆同一字),名日月燈明,十號具足。

序號1-113-2

梵語 sas [1-113-2-1] api [1-113-2-2] candrasūryapradīpa-nāmadheya [1-113-2-3] eva [1-113-2-4] tathāgatas abhūt [1-113-2-5] arhan samyak-saṃbuddhas vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān [1-113-2-6]
現代漢譯 他也是名爲日月燈明的如來應供正遍知明行足善逝世間解無上士調禦丈夫天人師佛世尊。
護譯 號日月燈明。故復名曰日月燈明如來至真等正覺。 [注] 說明子句。
什譯 皆同一字。名日月燈明。十號具足。 [注] 說明子句。

第244頁 / 共719頁