梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第243頁 / 共719頁

序號1-113

梵語 tatrājita teṣāṃ viṃśati-tathāgata-sahasrāṇāṃ pūrvakaṃ tathāgatam upādāya yāvat paścimakas tathāgataḥ [1-113-1] so ‘pi candrasūryapradīpa-nāmadheya eva tathāgato ‘bhūd arhan samyak-saṃbuddho vidyā-caraṇa-saṃpannaḥ sugato loka-vid anuttaraḥ puruṣa-damyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān [1-113-2]
梵語非連聲形式 tatra ajita teṣām viṃśati-tathāgata-sahasrāṇām pūrvakam tathāgatam upādāya yāvat paścimakas tathāgatas sas api candrasūryapradīpa-nāmadheya eva tathāgatas abhūt arhan samyak-saṃbuddhas vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān
現代漢譯 “阿逸啊!在這二萬如來中,從最初一位如來直到最後一位如來,也都名為日月燈明如來、阿羅漢、正等正等、明行足、善逝、世間解、無上士、調禦丈夫、天人師、佛、世尊。
新主題句。
護譯 (佛語)莫能勝:彼二萬如來最前興者,(號日月燈明)。最後起者,(故)復名曰日月燈明如來、至真、等正覺。
什譯 彌勒(當知),初佛後佛,(皆同一字),名日月燈明,十號具足。

序號1-113-1

梵語 tatra [1-113-1-1] ajita [1-113-1-2] teṣām viṃśati-tathāgata-sahasrāṇām [1-113-1-3] pūrvakam tathāgatam upādāya [1-113-1-4] yāvat paścimakas tathāgatas [1-113-1-5]
現代漢譯 阿逸啊,在這二萬佛中,從最初的如來至最後出現的如來。
護譯 (佛語)莫能勝:彼二萬如來,最前興者,最後起者。
什譯 彌勒當知!初佛後佛。

第243頁 / 共719頁