梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第113頁 / 共328頁

序號1-113

梵語 tatrājita teṣāṃ viṃśati-tathāgata-sahasrāṇāṃ pūrvakaṃ tathāgatam upādāya yāvat paścimakas tathāgataḥ [1-113-1] so ‘pi candrasūryapradīpa-nāmadheya eva tathāgato ‘bhūd arhan samyak-saṃbuddho vidyā-caraṇa-saṃpannaḥ sugato loka-vid anuttaraḥ puruṣa-damyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān [1-113-2]
梵語非連聲形式 tatra ajita teṣām viṃśati-tathāgata-sahasrāṇām pūrvakam tathāgatam upādāya yāvat paścimakas tathāgatas sas api candrasūryapradīpa-nāmadheya eva tathāgatas abhūt arhan samyak-saṃbuddhas vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān
現代漢譯 “阿逸啊!在這二萬如來中,從最初一位如來直到最後一位如來,也都名為日月燈明如來、阿羅漢、正等正等、明行足、善逝、世間解、無上士、調禦丈夫、天人師、佛、世尊。
新主題句。
護譯 (佛語)莫能勝:彼二萬如來最前興者,(號日月燈明)。最後起者,(故)復名曰日月燈明如來、至真、等正覺。
什譯 彌勒(當知),初佛後佛,(皆同一字),名日月燈明,十號具足。

第113頁 / 共328頁