梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第112頁 / 共328頁

序號1-112

梵語 iti hy ajitaitena paraṃparodāhāreṇa candrasūryapradīpa-nāmakānāṃ tathāgatānām arhatāṃ samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇāṃ [1-112-1] yad idaṃ bharadvāja-sa-gotrānāṃ viṃśati-tathāgata-sahasrāṇy abhūvan [1-112-2]
梵語非連聲形式 iti hi ajita etena paraṃpara-udāhāreṇa candrasūryapradīpa-nāmakānām tathāgatānām arhatām samyak-saṃbuddhānām eka-nāmadheyānām eka-kula-gotrāṇām yad idam bharadvāja-sa-gotrānām viṃśati-tathāgata-sahasrāṇi abhūvan
現代漢譯 “阿逸多啊!這樣依次提及二萬位如來、阿羅漢、正等覺,都是同一名號,同一姓氏,即名為日月燈明,姓為頗羅墮。
1-111.的後續子句。
護譯 滅度之後,次復有佛,亦號日月燈明;滅度之後,復次有佛,亦號日月燈明;如是等倫(八十)如來,皆同一號日月燈明,胄紹一姓,若斯之比二萬如來。
什譯 如是二萬佛,皆同一字,號日月燈明,又同一姓,姓頗羅墮。

第112頁 / 共328頁