梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第111頁 / 共328頁

序號1-111

梵語 tasya khalu punaḥ kula-putrāś candrasūryapradīpasya tathāgatasyārhataḥ samyak-saṃbuddhasya pareṇa parataraṃ [1-111-1] candrasūryapradīpa eva nāmnā tathāgato ‘rhan samyakasaṃbuddho loka udapādi [1-111-2]
梵語非連聲形式 tasya khalu punar kula-putrās candrasūryapradīpasya tathāgatasya arhatas samyak-saṃbuddhasya pareṇa parataram candrasūryapradīpa eva nāmnā tathāgatas arhan samyakasaṃbuddhas loke udapādi
現代漢譯 善男子們啊,在這日月燈明如來應供等正覺之後,(又有)如來應供等正覺出現於世,就叫日月燈明。
新主題。
護譯 又族姓子!其日月燈明如來滅度之後,次復有佛,亦號日月燈明。
什譯 次復有佛亦名日月燈明,次復有佛亦名日月燈明。

第111頁 / 共328頁