梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第110頁 / 共328頁

序號1-110

梵語 bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarāṃ samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānaṃ dharmaṃ deśayati sma [1-110-1]
梵語非連聲形式 bodhisattvānām ca mahāsattvānām ca ṣaṭ-pāramitā-pratisaṃyuktam anuttarām samyak-saṃbodhim ārabhya sarvajña-jñāna-paryavasānam dharmam deśayati sma
現代漢譯 “為眾菩薩和大士宣示:與六波羅蜜相應,以無上正等覺為始,以一切智智為究竟的法。
1-107.的後續子句, 說明主題2。
護譯 為諸菩薩大士之眾,顯揚部分,分別六度無極,無上正真。
什譯 為諸菩薩說應六波羅蜜,(令得)阿耨多羅三藐三菩提,成一切種智。

第110頁 / 共328頁