梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第11頁 / 共328頁

序號1-11

梵語 tadyathā/mañjuśriyā ca kumāra-bhūtena bodhisattvena mahāsattvenāvalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena cānikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā cānatavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīṃdhareṇa cākṣayamatinā ca padmāaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena / bhadrapāla-pūrvaṃ-gamaiś ca ṣoḍaśabhiḥ sat-puruṣaiḥ sārdhaṃ / tad-yathā /bhadrapālena ca ratnakāreṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena cendradattena cottaramatinā ca viśeṣamatinā ca vardhamānamatinā cāmoghadarśinā ca susamprasthitena ca suvikrāntavikrāmiṇā cānupagamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca / evaṃ pramukhair aśītyā ca bodhisattvasahasraiḥ sārdhaṃ [1-11-1]
梵語非連聲形式 tadyathā /mañjuśriyā ca kumāra-bhūtena bodhisattvena mahāsattvenāvalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena cānikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā cānatavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīṃdhareṇa cākṣayamatinā ca padmāaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena siṃhena ca bodhisattvena mahāsattvena / bhadrapāla-pūrvaṃ-gamaiś ca ṣoḍaśabhiḥ sat-puruṣaiḥ sārdham / tad-yathā /bhadrapālena ca ratnakāreṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena cendradattena cottaramatinā ca viśeṣamatinā ca vardhamānamatinā cāmoghadarśinā ca susamprasthitena ca suvikrāntavikrāmiṇā cānupagamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca / evaṃ pramukhais aśītyā ca bodhisattvasahasraiḥ sārdham
現代漢譯 這些菩薩大士名為文殊師利真童子菩薩、觀世音菩薩、得大勢菩薩、一切名利菩薩、常精進菩薩、不休息菩薩、寶掌菩薩、藥王菩薩、藥上菩薩、莊嚴王菩薩、勇施菩薩、寶月菩薩、寶光菩薩、滿月菩薩、大力菩薩、無量力菩薩、越三界菩薩、大樂說菩薩、常精進菩薩、持咒菩薩、無盡意菩薩、華首菩薩、宿王菩薩、彌勒菩薩、雄師菩薩。同住的還有以賢守菩薩為先行者的六十位善男子,名為賢守菩薩、寶積菩薩,大導師菩薩、恩施菩薩、守密菩薩、水天菩薩、帝天菩薩、勝意菩薩、最勝意菩薩、增意菩薩、不虛見菩薩、善住菩薩、善勇猛菩薩、不著意菩薩、日藏菩薩、持地菩薩,如此等等,以這些人為首的八萬名菩薩。
I.↔1-7.的後續子句。
護譯 其名曰:溥首菩薩、光世音菩薩、大勢至菩薩、常精進菩薩、不置遠菩薩、寶掌菩薩、(印手)(菩薩)、藥王菩薩、妙勇菩薩、寶月菩薩、月光菩薩、月滿菩薩、大度菩薩、超無量菩薩、越世菩薩、解縛菩薩、寶事菩薩、恩施菩薩、(雄施菩薩)、水天菩薩、帝天菩薩、大導師菩薩、妙意菩薩、慈氏菩薩,如是大士八萬上首。
什譯 其名曰:文殊師利菩薩、觀世音菩薩、得大勢菩薩、常精進菩薩、不休息菩薩、寶掌菩薩、藥王菩薩、勇施菩薩、寶月菩薩、月光菩薩、滿月菩薩、大力菩薩、無量力菩薩、越三界菩薩、跋陀婆羅菩薩、彌勒菩薩、寶積菩薩、導師菩薩,如是等菩薩摩訶薩八萬人俱。

第11頁 / 共328頁