梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第109頁 / 共328頁

序號1-109

梵語 yad uta śrāvakāṇāṃ catur-ārya-satya-saṃprayuktaṃ pratītya-samutpāda-pravṛttaṃ dharmaṃ deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānāṃ samatikramāya nirvāṇa-paryavasānaṃ [1-109-1]
梵語非連聲形式 yad uta śrāvakāṇām catur-ārya-satya-saṃprayuktam pratītya-samutpāda-pravṛttam dharmam deśayati sma jāti-jarā-vyādhi-maraṇa-śoka-parideva-duḥkha-daurmanasyopāyāsānām samatikramāya nirvāṇa-paryavasānam
現代漢譯 “即為眾聲聞宣示與四聖諦相應,藉由緣起而產生,為超越生、老、病、死、憂、悲、苦、惱,以涅槃為究竟的法。
↔1-107.的後續子句, 說明主題2。
護譯 為聲聞乘講陳聖諦,則令眾庶度生老死憂惱眾患,入近無為。
什譯 為求聲聞者說應四諦法,度生老病死,究竟涅槃;(為求)(辟支佛者)說應十二因緣法;

第109頁 / 共328頁