梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第108頁 / 共328頁

序號1-108

梵語 sa dharmaṃ deśayati sm’ ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma-caryaṃ saṃprakāśayati sma [1-108-1]
梵語非連聲形式 sa dharmam deśayati sma ādau kalyāṇam madhye kalyāṇam paryavasāne kalyāṇam svartham suvyañjanam kevalam paripūrṇam pariśuddham paryavadātam brahma-caryam saṃprakāśayati sma
現代漢譯 “他宣示法教,無論初始、中間還是結束時都解說棈確得,義旨深遠,語言巧妙,純潔無瑕,具備清淨潔白的梵行。
1-107.的後續子句,說明主題2。
護譯 演說經典,初語亦善,中語亦善,竟語亦善,分別其誼,微妙具足,究竟清淨修梵行。
什譯 演說正法,初善中善後善,其義深遠,其語巧妙,純一無雜,具足清白梵行之相。

第108頁 / 共328頁