梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第235頁 / 共719頁

序號1-107

梵語 anusmarāmy ahaṃ kula-putrā [1-107-1] atīte ‘dhvany [1-107-2] asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulair aprameyair acintyair aparimitair apramāṇais [1-107-3] tataḥ pareṇa parataraṃ [1-107-4] yad’ [1-107-5] āsīt [1-107-6] tena kālena tena samayena [1-107-7] candrasūryapradīpo nāma tathāgato ‘rhan samyak-saṃbuddho loka udapādi vidyā-caraṇa-saṃpannaḥ sugato loka-vid anuttaraḥ puruṣa-damyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān [1-107-8]
梵語非連聲形式 anusmarāmi aham kula-putrās atīte adhvani asaṃkhyeyais kalpais asaṃkhyeyatarais vipulais aprameyais acintyais aparimitais apramāṇais tatas pareṇa parataram yadā āsīt tena kālena tena samayena candrasūryapradīpas nāma tathāgatas arhan samyak-saṃbuddhas loke udapādi vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān
現代漢譯 “眾善男子啊!我記得在過去世無法思量、不可限量無數劫之前,那時有位名叫日月燈明的如來、阿羅漢、正等覺、明行足、善逝、世間解、無上士、調禦丈夫、天人師、佛和世尊,出現在世間。
新主題鏈。
護譯 又念往故無央數劫,不可思議,無能度量,時有如來,號日月燈明、至真、等正覺、明行,(成為)善逝、世間解、無上士、道法禦、天人師,(為)佛、世尊。
什譯 諸善男子!如過去無量無邊不可思議阿僧祇劫,爾時有佛,號日月燈明如來、應供、正遍知、明行足、善逝世間解、無上士、調禦丈夫、天人師、佛、世尊。

序號1-107-8

梵語 candrasūryapradīpas [1-107-8-1] nāma [1-107-8-2] tathāgatas [1-107-8-3] arhan [1-107-8-4] samyak-saṃbuddhas [1-107-8-5] loke [1-107-8-6] udapādi [1-107-8-7] vidyā-caraṇa-saṃpannas [1-107-8-8] sugatas [1-107-8-9] loka-vid [1-107-8-10] anuttaras [1-107-8-11] puruṣa-damyasārathis [1-107-8-12] śāstā devānām ca manuṣyāṇām [1-107-8-13] ca buddhas [1-107-8-14] bhagavān [1-107-8-15]
現代漢譯 有佛出現於世,名叫日月燈明如來應供正遍知明行足善逝世間解無上士調禦丈夫天人師佛世尊。
護譯 如來。號日月燈明至真等正覺明行(成為)善逝世間解無上士道法禦天人師(為)佛世尊。 [注] N. ↔賓語,同時作爲主題2引領後續子句。
什譯 佛。號日月燈明如來應供正遍知明行足善逝世間解無上士調禦丈夫天人師佛世尊。 [注] N. ↔賓語,同時作爲主題2引領後續子句。

第235頁 / 共719頁