梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第107頁 / 共328頁

序號1-107

梵語 anusmarāmy ahaṃ kula-putrā [1-107-1] atīte ‘dhvany [1-107-2] asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair vipulair aprameyair acintyair aparimitair apramāṇais [1-107-3] tataḥ pareṇa parataraṃ [1-107-4] yad’ [1-107-5] āsīt [1-107-6] tena kālena tena samayena [1-107-7] candrasūryapradīpo nāma tathāgato ‘rhan samyak-saṃbuddho loka udapādi vidyā-caraṇa-saṃpannaḥ sugato loka-vid anuttaraḥ puruṣa-damyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān [1-107-8]
梵語非連聲形式 anusmarāmi aham kula-putrās atīte adhvani asaṃkhyeyais kalpais asaṃkhyeyatarais vipulais aprameyais acintyais aparimitais apramāṇais tatas pareṇa parataram yadā āsīt tena kālena tena samayena candrasūryapradīpas nāma tathāgatas arhan samyak-saṃbuddhas loke udapādi vidyā-caraṇa-saṃpannas sugatas loka-vid anuttaras puruṣa-damyasārathis śāstā devānām ca manuṣyāṇām ca buddhas bhagavān
現代漢譯 “眾善男子啊!我記得在過去世無法思量、不可限量無數劫之前,那時有位名叫日月燈明的如來、阿羅漢、正等覺、明行足、善逝、世間解、無上士、調禦丈夫、天人師、佛和世尊,出現在世間。
新主題鏈。
護譯 又念往故無央數劫,不可思議,無能度量,時有如來,號日月燈明、至真、等正覺、明行,(成為)善逝、世間解、無上士、道法禦、天人師,(為)佛、世尊。
什譯 諸善男子!如過去無量無邊不可思議阿僧祇劫,爾時有佛,號日月燈明如來、應供、正遍知、明行足、善逝世間解、無上士、調禦丈夫、天人師、佛、世尊。

第107頁 / 共328頁