梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第227頁 / 共719頁

序號1-106

梵語 tathāgataḥ kartu-kāmo mahā-dharma-śravaṇaṃ śrāvayitu-kāmo yathedam evaṃ-rūpaṃ pūrva-nimittaṃ prāduṣkṛtavān [1-106-1] /tat kasya hetoḥ [1-106-2] / sarva-loka-vipratyanīyaka-dharma-paryāyaṃ śrāvayitu-kāmas  tathāgato ‘rhan samyak-saṃbuddho yathedam evaṃ-rūpaṃ mahā-prātihāryaṃ raśmi-pramuñcanāvabhāsaṃ ca pūrva-nimittam upadarśayati [1-106-3]
梵語非連聲形式 tathāgatas kartu-kāmas mahā-dharma-śravaṇam śrāvayitu-kāmas yathā idam evaṃ-rūpam pūrva-nimittam prāduṣkṛtavān tat kasya hetos sarva-loka-vipratyanīyaka-dharma-paryāyam śrāvayitu-kāmas tathāgatas arhan samyak-saṃbuddhas yathā idam evaṃ-rūpam mahā-prātihāryam raśmi-pramuñcana-avabhāsam ca pūrva-nimittam upadarśayati
現代漢譯 “如同過去曾經顯現這般前兆,如來今日意欲宣講大法說。為什麼?如來、阿羅漢、正等覺意欲宣講一切世人難以置信的法門,會如前兆一般,展現這般廣大神通變化,釋放光明。
新主題鏈,因果復句。
護譯 諸如來至真等正覺欲令(眾生)聽無極典,故現斯應。所以者何?世尊欲令群生洗除俗穢,聞服佛法,現弘大變光明神化。
什譯 (今)佛現光,亦復如是,欲令眾生,鹹得聞知一切世間難信之法,故現斯瑞。

序號1-106-3

梵語 sarva-loka-vipratyanīyaka-dharma-paryāyam [1-106-3-1] śrāvayitu-kāmas [1-106-3-2]  tathāgatas arhan samyak-saṃbuddhas [1-106-3-3] yathā idam evaṃ-rūpam mahā-prātihāryam [1-106-3-4] raśmi-pramuñcana-avabhāsam [1-106-3-5] ca [1-106-3-6] pūrva-nimittam upadarśayati [1-106-3-7]
現代漢譯 如來應供等正覺欲說一切世間難信法門,(就會)示現如此這般大神通及放光的瑞相。
護譯 (故)現斯應。欲令(眾生)聽無極典。現弘大變光明神化。 [注] 結果分句(忠實翻譯原文,略顯累贅)。
什譯 (故)現斯應。 [注] 結果分句(做了省略處理)。

第227頁 / 共719頁