梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第225頁 / 共719頁

序號1-106

梵語 tathāgataḥ kartu-kāmo mahā-dharma-śravaṇaṃ śrāvayitu-kāmo yathedam evaṃ-rūpaṃ pūrva-nimittaṃ prāduṣkṛtavān [1-106-1] /tat kasya hetoḥ [1-106-2] / sarva-loka-vipratyanīyaka-dharma-paryāyaṃ śrāvayitu-kāmas  tathāgato ‘rhan samyak-saṃbuddho yathedam evaṃ-rūpaṃ mahā-prātihāryaṃ raśmi-pramuñcanāvabhāsaṃ ca pūrva-nimittam upadarśayati [1-106-3]
梵語非連聲形式 tathāgatas kartu-kāmas mahā-dharma-śravaṇam śrāvayitu-kāmas yathā idam evaṃ-rūpam pūrva-nimittam prāduṣkṛtavān tat kasya hetos sarva-loka-vipratyanīyaka-dharma-paryāyam śrāvayitu-kāmas tathāgatas arhan samyak-saṃbuddhas yathā idam evaṃ-rūpam mahā-prātihāryam raśmi-pramuñcana-avabhāsam ca pūrva-nimittam upadarśayati
現代漢譯 “如同過去曾經顯現這般前兆,如來今日意欲宣講大法說。為什麼?如來、阿羅漢、正等覺意欲宣講一切世人難以置信的法門,會如前兆一般,展現這般廣大神通變化,釋放光明。
新主題鏈,因果復句。
護譯 諸如來至真等正覺欲令(眾生)聽無極典,故現斯應。所以者何?世尊欲令群生洗除俗穢,聞服佛法,現弘大變光明神化。
什譯 (今)佛現光,亦復如是,欲令眾生,鹹得聞知一切世間難信之法,故現斯瑞。

序號1-106-1

梵語 tathāgatas [1-106-1-1] kartu-kāmas [1-106-1-2] mahā-dharma-śravaṇam [1-106-1-3] śrāvayitu-kāmas [1-106-1-4] yathā [1-106-1-5] idam evaṃ-rūpam pūrva-nimittam [1-106-1-6] prāduṣkṛtavān [1-106-1-7]
現代漢譯 如來欲說[樂聞大法],欲令聽聞大法,故現如是宿世之相。
護譯 諸如來至真等正覺。欲令(眾生)聽無極典。 [注] 原因分句。
什譯 (今)佛現光亦復如是。欲令(眾生)鹹得聞知一切世間難信之法。 [注] 原因分句。“今”爲增譯的話題標記。

第225頁 / 共719頁