梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第104頁 / 共328頁

序號1-104

梵語 mahā-dharma-śravaṇa-sāṃkathyam idaṃ kula-putrās [1-104-1] [1-104-2] tathāgatasya [1-104-3] kartum abhiprāyomahā-dharma-vṛṣṭy-abhipravarṣaṇaṃ ca mahā-dharma-dundubhi-saṃpravādanaṃ ca mahā-dharma-dhvaja-samucchrayaṇaṃ ca mahā-dharmolkā-saṃprajvālanaṃ ca mahā-dhama-śaṅkhābhiprapūraṇaṃ ca mahā-dharma-bherī-parāhaṇanam ca mahā-dharma-nirdeśaṃ [1-104-4] cādya [1-104-5] kula-putrās tathāgatasya kartum abhiprāyaḥ [1-104-6]
梵語非連聲形式 mahā-dharma-śravaṇa-sāṃkathyam idam kula-putrās tathāgatasya kartum abhiprāyas mahā-dharma-vṛṣṭy-abhipravarṣaṇam ca mahā-dharma-dundubhi-saṃpravādanam ca mahā-dharma-dhvaja-samucchrayaṇam ca mahā-dharmolkā-saṃprajvālanam ca mahā-dhama-śaṅkhābhiprapūraṇam ca mahā-dharma-bherī-parāhaṇanam ca mahā-dharma-nirdeśaṃ ca adya kula-putrās tathāgatasya kartum abhiprāyas
現代漢譯 “眾善男子啊!如來今日意欲宣講大法說,降大法雨,擊大法鼓,升大法幢,燃大法燈,吹大法螺。眾善男子啊!如來今日意欲宣說大法。
新主題鏈。
護譯 「族姓子女!吾心惟忖:今者如來當敷大法,演無極典,散大法雨,擊大法鼓,吹大法螺,講無量法。」
什譯 「善男子等!如我惟忖,今佛世尊欲說大法,雨大法雨,吹大法螺,擊大法鼓,演大法義。」

第104頁 / 共328頁