梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第215頁 / 共719頁

序號1-102

梵語 pṛcche ti maitreyu jinasya putra spṛhenti te nara-maru-yakṣa-rākṣasāḥ [1-102-1] / catvār’ imā parṣa udīkṣamāṇā mañjusvaraḥ kiṃ nv iha vyākariṣyati [1-102-2] //56//
梵語非連聲形式 pṛccha iti maitreyu jinasya putra spṛhenti te nara-maru-yakṣa-rākṣasās/ catvāra imā parṣa udīkṣamāṇās mañjusvaras kim nu iha vyākariṣyati
護譯 諸最勝子  普共啟問  悅諸人民 天神羅剎 四部之眾  一切戴仰 今者溥首  惟具分別
什譯 文殊當知  四眾龍神 瞻察仁者  為說何等

序號1-102-2

梵語 catvāra imā parṣa [1-102-2-1] udīkṣamāṇās [1-102-2-2] mañjusvaras [1-102-2-3] kim [1-102-2-4] nu [1-102-2-5] iha [1-102-2-6] vyākariṣyati [1-102-2-7]
現代漢譯 這四眾景仰凝望:‘今日文殊師利究竟會說什麼?’

第215頁 / 共719頁