梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第213頁 / 共719頁

序號1-101

梵語 analpakaṃ kāraṇeva etta bheṣyati yad darśitāḥ kṣetra-sahasr’ aneke [1-101-1] / sucitra-citrā ratanopaśobhitā buddhāś ca dṛśyanti ananta-cakṣuṣaḥ [1-101-2] //55//
梵語非連聲形式 analpakam kāraṇam eva etta bheṣyati yad darśitās kṣetra-sahasra aneke/ sucitra-citrās ratanopaśobhitās buddhās ca dṛśyanti ananta-cakṣuṣas
護譯 欲見佛土  無央數千 群生倫品  眾寶嚴淨諸佛自現  無量明目 凡新學者  得無猶豫
什譯 示諸佛土  眾寶嚴淨 及見諸佛  此非小緣

序號1-101-2

梵語 sucitra-citrās [1-101-2-1] ratanopaśobhitās [1-101-2-2] buddhās [1-101-2-3] ca [1-101-2-4] dṛśyanti [1-101-2-5] ananta-cakṣuṣas [1-101-2-6]
現代漢譯 種種嚴飾,眾寶莊嚴,並且[可以]看見具有無量眼力的諸佛。

第213頁 / 共719頁