梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第101頁 / 共328頁

序號1-101

梵語 analpakaṃ kāraṇeva etta bheṣyati yad darśitāḥ kṣetra-sahasr’ aneke [1-101-1] / sucitra-citrā ratanopaśobhitā buddhāś ca dṛśyanti ananta-cakṣuṣaḥ [1-101-2] //55//
梵語非連聲形式 analpakam kāraṇam eva etta bheṣyati yad darśitās kṣetra-sahasra aneke/ sucitra-citrās ratanopaśobhitās buddhās ca dṛśyanti ananta-cakṣuṣas
護譯 欲見佛土  無央數千 群生倫品  眾寶嚴淨諸佛自現  無量明目 凡新學者  得無猶豫
什譯 示諸佛土  眾寶嚴淨 及見諸佛  此非小緣

第101頁 / 共328頁