梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第210頁 / 共719頁

序號1-100

梵語 ye agra-dharmā sugatena spṛṣṭās tada bodhi-maṇḍe puruṣottamena [1-100-1] / kiṃ te ‘ha nirdekṣyati loka-nātho atha vyākariṣyaty ayu bodhisattvān [1-100-2] //54//
梵語非連聲形式 ye agra-dharmās sugatena spṛṣṭās tada bodhi-maṇḍe puruṣottamena / kim te aha nirdekṣyati loka-nāthas atha vyākariṣyati ayu bodhisattvān
護譯 大聖所成  此微妙法  在于道場  正士敷演 世雄導師  所由方面   願為分別 此諸菩薩
什譯 佛坐道場  所得妙法  為欲說此 為當授記

序號1-100-1

梵語 ye [1-100-1-1] agra-dharmā [1-100-1-2] sugatena [1-100-1-3] spṛṣṭās [1-100-1-4] tada [1-100-1-5] bodhi-maṇḍe [1-100-1-6] puruṣottamena [1-100-1-7]
現代漢譯 那時善逝、人中最上者曾在菩提道場證得至上法。

第210頁 / 共719頁