梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3頁 / 共719頁

序號1-1

梵語 evaṃ mayā śrutaṃ [1-1-1] ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate [1-1-2] mahatā bhikṣu-saṃghena sārdhaṃ [1-1-3] dvādaśabhir bhikṣu-śataiḥ [1-1-4]
梵語非連聲形式 evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate mahatā bhikṣu-saṃghena sārdham dvādaśabhis bhikṣu-śatais
現代漢譯 我這樣聽說:有一次世尊和比丘大眾千二百人一起,住在王舍城靈鷲山中。
主題鏈。什譯三處模仿原文詞序,有意在開篇奠定基調,凸顯翻譯佛經的文體風格。
護譯 聞如是:一時,佛遊王舍城靈鷲山,與大比丘眾俱,比丘千二百。
什譯 如是我聞:一時,佛住王舍城耆闍崛山中,與大比丘眾萬二千人俱。

序號1-1-3

梵語 mahatā bhikṣu-saṃghena [1-1-3-1] sārdham [1-1-3-2]
現代漢譯 和大比丘僧眾一起。在此具格表狀態,修飾viharati。
護譯 與大比丘眾俱。 [注] I.+adv. ↔“與……俱”框式結構。一解爲作補語,表伴隨。一解爲1-1-2.的後續子句,說明主題2。模仿原文詞序。
什譯 與大比丘眾……俱。 [注] I.+adv. ↔“與……俱”框式結構。一解爲作補語,表伴隨。一解爲1-1-2.的後續子句,說明主題2。模仿原文詞序。

第3頁 / 共719頁