梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2頁 / 共719頁

序號1-1

梵語 evaṃ mayā śrutaṃ [1-1-1] ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate [1-1-2] mahatā bhikṣu-saṃghena sārdhaṃ [1-1-3] dvādaśabhir bhikṣu-śataiḥ [1-1-4]
梵語非連聲形式 evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhakūṭe parvate mahatā bhikṣu-saṃghena sārdham dvādaśabhis bhikṣu-śatais
現代漢譯 我這樣聽說:有一次世尊和比丘大眾千二百人一起,住在王舍城靈鷲山中。
主題鏈。什譯三處模仿原文詞序,有意在開篇奠定基調,凸顯翻譯佛經的文體風格。
護譯 聞如是:一時,佛遊王舍城靈鷲山,與大比丘眾俱,比丘千二百。
什譯 如是我聞:一時,佛住王舍城耆闍崛山中,與大比丘眾萬二千人俱。

序號1-1-2

梵語 ekasmin samaye [1-1-2-1] bhagavān [1-1-2-2] rājagṛhe viharati sma [1-1-2-4] gṛdhrakūṭe parvate [1-1-2-3]
現代漢譯 一個時候,世尊住在靈鷲山中。
護譯 一時佛遊王舍城靈鷲山。
什譯 一時佛住王舍城耆闍崛山中。

第2頁 / 共719頁