梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第421頁 / 共719頁

序號4-3

梵語 yadāpi bhagavān dharmaṃ deśayati ciraṃ-niṣaṇṇaś ca bhagavān bhavati [4-3-1] vayaṃ ca tasyāṃ dharma-deśanāyāṃ pratyupasthitā bhavāmaḥ [4-3-2] / tadāpy asmākaṃ bhagavan ciraṃ-niṣaṇṇānāṃ bhagavantaṃ ciraṃ-paryupāsitānām aṅga-pratyaṅgāni duḥkhanti saṃdhi-visaṃdhayaś ca duḥkhanti [4-3-3]
現代漢譯 “當世尊久坐說法,我們身處法教之中時,世尊啊!那時我們因為長久端坐、禮拜世尊,四肢和關節酸痛不已。
新主題鏈,條件複句
護譯 “如來所講我等靖聽,次第坐定,諸來大眾不敢危疲,無所患厭。
什譯 “世尊往昔說法既久,我時在座,身體疲懈。

序號4-3-3

梵語 tadāpy [4-3-3-1] asmākaṃ bhagavan [4-3-3-2] ciraṃ-niṣaṇṇānāṃ bhagavantaṃ ciraṃ-paryupāsitānām [4-3-3-3] aṅga-pratyaṅgāni [4-3-3-4] duḥkhanti saṃdhi-visaṃdhayaś [4-3-3-5] ca duḥkhanti [4-3-3-6]
梵語非連聲形式 tadā api asmākam bhagavan ciraṃ-niṣaṇṇānām bhagavantam ciraṃ-paryupāsitānām aṅga-pratyaṅgāni duḥkhanti saṃdhi-visaṃdhayaḥ ca duḥkhanti
現代漢譯 世尊啊!那時因為我們坐了很久,並且長時敬奉世尊,身體四肢和關節都酸痛不已。
護譯 諸來大眾不敢危疲無所患厭。 [注] 4-3-2.的後續子句。
什譯 身體疲懈。 [注] 4-3-2.的後續子句。

第421頁 / 共719頁