梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第418頁 / 共719頁

序號4-2

梵語 vayaṃ hi bhagavañ jīrṇā vṛddhā mahallakā asmān bhikṣu-saṃghe sthavira-saṃmatā jarā-jīrṇī-bhūtā nirvāṇa-prāptāḥ sma iti [4-2-1] bhagavan nirudyamā anuttarāyāṃ samyak-saṃbodhāv apratibalāḥ smāprativīryārambhāḥ sma [4-2-2]
現代漢譯 “世尊!我們年紀很大,在比丘眾中被視為長老。我們年邁衰老,自以為:‘已證得涅槃。’世尊!我們不積極努力,對於無上正等菩提,沒有足夠的能力,也沒有充分的努力。
新主題鏈,因果複句
護譯 “唯大聖通!我等朽邁,年在老耄,於眾耆長,僉老羸劣,歸命眾祐,冀得滅度,志存無上正真之道,進力尠少,無所堪任。
什譯 “我等居僧之首,年竝朽邁,自謂已得涅槃,無所堪任,不復進求阿耨多羅三藐三菩提。

序號4-2-2

梵語 bhagavan [4-2-2-1] nirudyamā [4-2-2-2] anuttarāyāṃ samyak-saṃbodhāv [4-2-2-3] apratibalāḥ [4-2-2-4] smāprativīryārambhāḥ [4-2-2-5] sma [4-2-2-6]
梵語非連聲形式 bhagavan nirudyamāḥ anuttarāyām samyak-saṃbodhau apratibalāḥ sma aprativīryārambhāḥ sma
現代漢譯 世尊!我們不積極努力,對於無上正等菩提,沒有足夠的能力,也沒有充分的努力。省略be動詞。
護譯 志存無上正真之道,進力尠少,無所堪任。 [注] 結果主句
什譯 無所堪任,不復進求阿耨多羅三藐三菩提。 [注] 結果主句

第418頁 / 共719頁