梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第4091頁 / 共4097頁

序號4-136

梵語 tathāgataś carya prajānamānaḥ sarveṣa sattvāna tha pudgalānām [4-136-1] / bahu-prakāraṃ hi bravīti dharmaṃ nidarśayanto imam agra-bodhim [4-136-2] //62//
護譯 如來皆覩,眾人性行,他人心念。一切群萌,以若幹法,而致墮落。以法示現,此尊佛道。
什譯 隨諸眾生,宿世善根,又知成熟、未成熟者,種種籌量,分別知已,於一乘道、隨宜說三。

序號4-136-2

梵語 bahu-prakāraṃ [4-136-2-1] hi [4-136-2-2] bravīti [4-136-2-3] dharmaṃ [4-136-2-4] nidarśayanto [4-136-2-5] imam agra-bodhim [4-136-2-6]
梵語非連聲形式 bahu-prakāram hi bravīti dharmam nidarśayantaḥ imam agra-bodhim
現代漢譯 顯現至高菩提,演說種種法。

序號4-136-2-6

梵語 imam agra-bodhim
現代漢譯 這至高菩提。
護譯 此尊佛道。
什譯 一乘道。

imam ⇨ idam dem.f.sg.Ac. 此。限定agra-bodhim。
agra-bodhim ⇨ agra-bodhi f.sg.Ac. 無上道、妙菩提。持業釋(形容詞關係)。
agra ⇨ adj. 最高的。

第4091頁 / 共4097頁