梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第163頁 / 共4097頁

序號1-19

梵語 aṣṭābhiś ca nāga-rājaiḥ [1-19-1] sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-2] /tad-yathā/nandena ca nāga-rājenopanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā cānavataptena cotpalakena ca nāga-rājena aṣṭābhiś ca nāga-rājaiḥ sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-3]
梵語非連聲形式 aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais tad-yathā nandena ca nāga-rājena upanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāga-rājena aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais
現代漢譯 同住的還有八位龍王和數百千億龍眾隨從。這些龍王名為難陀龍王、跋難陀龍王、娑伽羅龍王、和修吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優缽羅龍王,偕數百千億龍眾隨從。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 (有)八龍王,與無央數千諸龍眷屬俱。
什譯 (有)八龍王——難陀龍王、跋難陀龍王、娑伽羅龍王、和脩吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優鉢羅龍王等,各與若幹百千眷屬俱。

序號1-19-2

梵語 sārdham [1-19-2-1] bahu-nāga-koṭī-śata-sahasra-parivārais [1-19-2-2]
現代漢譯 與眷屬無量百千億龍在一起。
護譯 與無央數千諸龍眷屬俱。 [注] I.+adv. ↔“與……俱”框式結構,作說明子句。
什譯 與若幹百千眷屬俱。 [注] I.+adv.↔“與……俱”框式結構,作說明子句。

序號1-19-2-2

梵語 bahu-nāga-koṭī-śata-sahasra-parivārais
梵語非連聲形式 bahu-nāga-koṭī-śata-sahasra-parivāra
梵語標註 m.pl.I.
現代漢譯 與眷屬無量百千億龍。持業釋(同位格關係)。受sārdham支配。
護譯 與無央數千諸龍。
什譯 與若幹百千。 [注] I. ↔介詞短語作伴隨狀語。

bahu-nāga-koṭī-śata-sahasra ⇨ n. 無量百千億龍。持業釋(形容詞關係)。
nāga-koṭī-śata-sahasra ⇨ n. 百千億龍。依主釋(屬格關係)。
koṭī-śata-sahasra ⇨ n. 百千億。相違釋。
koṭī ⇨ f. 億、邊際。
śata ⇨ n. 一百。
sahasra ⇨ n. 一千。
parivāra ⇨ m. 伴黨、隨行、眷屬。 護譯: 與眷屬。 什譯: 與眷屬。

第163頁 / 共4097頁