梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第24頁 / 共719頁

序號1-18

梵語 tadyathā /śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā [1-18-1] /evaṃ pramukhair dvādaśabhiś ca brahmakāyika-devaputra-sahasraiḥ [1-18-2]
梵語非連聲形式 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā evam pramukhais dvādaśabhis ca brahmakāyika-devaputra-sahasrais
現代漢譯 也就是屍棄梵天王、光明梵天王,如此等等的一萬二千名梵眾天子。
sg.I.↔1-1.的後續子句,說明主題2。
護譯 飾乾大梵與無數天子,又梵名[*][火*僉]光與[22]無數大眾俱,(來詣佛所稽首畢退坐一面)。
什譯 屍棄大梵、光明大梵等。

序號1-18-2

梵語 evam [1-18-2-1] pramukhais [1-18-2-2] dvādaśabhis ca brahmakāyika-devaputra-sahasrais [1-18-2-3]
現代漢譯 和如是等等一萬二千梵眾天子在一起。
護譯 與無數天子。與無數大眾俱。 [注] pl.I. ↔“與……俱”框式結構,作說明子句。
什譯 等。 [注] pl.I. ↔省略稱代。

第24頁 / 共719頁