梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1356頁 / 共4097頁

序號1-124

梵語 samanantara-samāpannasya khalu punas tasya [1-124-1] bhagavato māndārava-mahā-māndāravāṇāṃ mañjūṣaka-mahā-mañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahat puṣpa-varṣam abhiprāvarṣat [1-124-2] taṃ bhagavantaṃ sa-parṣadam abhyavākirat(abhyavakirat) sarvāvac ca tad buddha-kṣetraṃ ṣaḍ-vikāraṃ prakampitam abhūc calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitaṃ samanantara-samāpannasya khalu punar bhagavatas māndārava-mahāmāndāravāṇām mañjūṣaka-mahā-mañjūṣakāṇām divyānām puṣpāṇām mahat puṣpa-varṣam abhiprāvarṣat bhagavantam tās ca catasras parṣadas abhyavakirat [1-124-3] sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt [1-124-4] calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam [1-124-5]
現代漢譯 “世尊剛一入定,天空便傾降盛大花雨,包括曼陀羅花、大曼陀羅花、曼殊沙花、大曼殊沙花在內的眾多天花,撒向世尊和集會大眾。四周佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題鏈。
護譯 世尊適三昧已,(天)雨意華大意華,柔軟音華,大軟音華,而散佛上、及於大會四部之眾。(應時)其地六反震動,(國中人民各取天華)(,)(復散佛上)。
什譯 (是時天)雨曼陀羅華,摩訶曼陀羅華,曼殊沙華,摩訶曼殊沙華,而散佛上、及諸大眾。普佛世界,六種震動。

序號1-124-1

梵語 samanantara-samāpannasya [1-124-1-1] khalu punar [1-124-1-2] bhagavatas [1-124-1-3]
現代漢譯 世尊即刻入定了後。
護譯 世尊適三昧已。 [注] 獨立屬格↔時間狀態從句。
什譯 (無)。

序號1-124-1-3

梵語 bhagavatas
梵語非連聲形式 bhagavat
梵語標註 m.sg.G.
現代漢譯 世尊、佛。
護譯 世尊。
什譯 (無)。

第1356頁 / 共4097頁