梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第422頁 / 共719頁

序號4-4

梵語 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatā-nimittāpraṇihitaṃ sarvam āviṣkurmo [4-4-1] nāsmābhir eṣu buddha-dharmeṣu buddha-kṣetra-vyūheṣu vā bodhisattva-vikrīḍiteṣu vā tathāgata-vikrīḍiteṣu vā spṛhotpāditā [4-4-2]
現代漢譯 “世尊!因此,儘管世尊一直開示著法,我們也宣揚:一切空、無相、無願。我們不會在這些佛法中——莊嚴佛土、菩薩之自在展現神通,或者如來之自在展現神通——產生渴求。
4-3-2.的後續子句
護譯 “前者如來為鄙說法,已得於空,無相無願,至于佛典國土所有,於一切法無所造作。
什譯 “但念空、無相、無作,於菩薩法——遊戲神通、淨佛國土、成就眾生——心不喜樂。

序號4-4-1

梵語 tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatā-nimittāpraṇihitaṃ sarvam āviṣkurm [4-4-1-1] [4-4-1-2] bhagavan [4-4-1-3] bhagavato dharmaṃ deśayamānasya [4-4-1-4] śūnyatā-nimittāpraṇihitaṃ sarvam [4-4-1-5] āviṣkurmo [4-4-1-6]
梵語非連聲形式 tataḥ vayam bhagavan bhagavataḥ dharmam deśayamānasya śūnyatā-nimitta-apraṇihitam sarvam āviṣkurmaḥ
現代漢譯 世尊!因此,儘管世尊一直開示著法,我們也宣揚:一切空、無相、無願。
護譯 前者如來為鄙說法,已得於空、無相、無願。
什譯 但念空、無相、無作。

第422頁 / 共719頁