梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第4097頁 / 共4097頁

序號4-137

梵語 ity ārya-Saddharmapuṇḍarīke dharma-paryāye adhimukti-parivarto nāma caturthaḥ. [4-137-1] 如上所述,(這是)聖“妙法蓮華”法門中名為“信解品”的第四(品)。
護譯 〈信樂品〉第四
什譯 《妙法蓮華經》〈信解品〉第四

序號4-137-1

梵語 ity [4-137-1-1] ārya-Saddharmapuṇḍarīke [4-137-1-2] dharma-paryāye [4-137-1-3] adhimukti-parivarto [4-137-1-4] nāma [4-137-1-5] caturthaḥ. [4-137-1-6]
梵語非連聲形式 iti ārya-Saddharmapuṇḍarīke dharma-paryāye adhimukti-parivartaḥ nāma caturthaḥ
現代漢譯 如上所述,(這是)聖“妙法蓮華”法門中名為“信解品”的第四(品)。

序號4-137-1-6

梵語 caturthaḥ
梵語非連聲形式 caturtha
梵語標註 adj.m.sg.N.
現代漢譯 第四的。

第4097頁 / 共4097頁