梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第354頁 / 共719頁

序號1-167

梵語 saṃsthāpayitvā bahu-bodhisattvān harṣitvā saṃvarṇīya saṃstavitvā [1-167-1] / prabhāṣate taj-jina agra-dharmān paripūrṇa so antara-kalpa-ṣaṣṭiṃ [1-167-2] //76//
梵語非連聲形式 saṃsthāpayitvā bahu-bodhisattvān harṣitvā saṃvarṇīya saṃstavitvā / prabhāṣate tad-jinas agra-dharmān paripūrṇa so antara-kalpa-ṣaṣṭim
護譯 建立勸助 諸菩薩眾   聞佛教詔  欣然嗟歎於時世尊   說大經法  所演具足 六十中劫
什譯 世尊既讚歎  令妙光歡喜 說是法華經  滿六十小劫

序號1-167-2

梵語 prabhāṣate [1-167-2-1] tat-jina [1-167-2-2] agra-dharmān [1-167-2-3] paripūrṇa [1-167-2-4] so [1-167-2-5] antara-kalpa-ṣaṣṭim [1-167-2-6]
現代漢譯 這位勝者宣說至上法,整整六十中劫。

第354頁 / 共719頁