梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料( 317 / 591)

第317頁 / 共591頁
:

標識序號01-13-16:

梵語  atha ko 'yaṃ punas tebhyo 'nyo manodhātuḥ na khalu kaścid anyaḥ /
真諦譯  何法名意界?無別意界異六識。  
玄奘譯  複何為意界?更無異法。
英譯  There is no manas distinct from cognitions.
現代漢語釋  那麼意界是什麼?沒有與六識不同的意界。

 

對勘分析:

以四行為一組,每組自上而下分別為梵語、真諦譯、玄奘譯和梵語語法標注。
atha   kaḥ    ayaṃ punar tebhyaḥ anyo   mano-dhātuḥ/
若爾    何(法)   此         六識    異  名  意    界 
  說  何            復      此   異  為  意    界
ind     陽單體    陽單體  ind   陽複從 陽單體  依主釋.陽單體
na khalu kaścid anyaḥ/
無              別  
無  更          異  法
ind  ind    ind    陽單體
第十四頌
[梵文原典]
kiṃ tarhi /teṣām eva ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tanmanaḥ / yad yat samanantaraniruddhaṃ vijñanaṃ tanmanodhātur ity ucyeta / tad yathā sa eva putro 'nyasya pitā bhavati tad eva phalam anyasya vīram iti / evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnām itaretarāntar bhāvā diti kasmād aṣṭādāśa vyavasthāpyante / yady apy evaṃ tathāpi ṣaṭṭhaśrayaparasiddhacyartha dhātavo 'ṣṭadaś smṛtāḥ // pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanād ayaḥ pañcāśrayāḥ / ṣaṣṭhasya manovijñānadhātor āśrayo 'nyo nāsti / atas tadāśrayaprasiddhacyartha manodhāturūpadiṣṭaḥ / evam āśrayāśritālambanaṣaṭkavyavasthānād aṣṭādaśa dhātavo bhavantīti / arhatas tarhi caramaṃ cittam na mano bhaviṣyati / nahi tad asti yasya tat samanantarātītaṃ syād iti / na / tasyāpi manobhāvenāvasthitatvāt / anyakāraṇavaikalyāt tu nottaravijñānasaṃbhūtiḥ // tatra skandaiḥ sarvasaṃsṛtasaṃgrahaḥ / upādānaskandaiḥ sarvasāsrāvāṇām āyatanadhātubhiḥ sarvadharmāṇām / samāsatas tu jñātavyaḥ 
[真諦譯文]
    雖然是諸識中,偈曰:六中無間謝 說識名意根 
    釋曰:六識中隨一無間滅,此識說名意界。譬如一人先為子,後為父。又如先為果,後成種子。識亦如是,先為六識,後成意界。若爾,實物唯十七界或十二界。何以故?六識界及與意界互相攝故。若爾,雲何安立為十八界? 
    偈曰:為成第六依 故成十八界 
    釋曰:是五種識界,以眼等五界為依。第六意識界無有別依,為成立此依,故說意界。由如此安立依、能依、境界三六故,界成十八。若爾,阿羅漢最後心,應非意界。無識在後生,為此無間滅,故成意界。是義不然。何以故?此已住意性中故,因緣不具故,後識不生。此中,由陰攝一切有為,由取蘊攝一切有流,由入、由界攝一切法盡。應知一切諸法複有略攝。
[玄奘譯文]
    即於此中頌曰:由即六識身 無間滅為意
    論曰:即六識身無間滅已,能生後識,故名意界。謂如此子即名餘父。又如此果即名餘種。若爾,實界應唯十七或唯十二,六識與意更相攝故。何緣得立十八界耶?
    頌曰:成第六依故 十八界應知
    論曰:如五識界,別有眼等五界為依。第六意識無別所依,為成此,故說意界。如是,所依、能依、境界應知各六,界成十八。若爾,無學最後念心,應非意界。此無間滅,後識不生,非意界故。不爾。此已住意性故,闕餘緣故,後識不生。此中,蘊攝一切有為,取蘊唯攝一切有漏,處、界總攝一切法盡。別攝如是,總攝雲何?
[語言分析]