梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料

第777頁 / 共1045頁

序號7-777

梵語 padavyañjane [7-777-1] tasya [7-777-2] eva [7-777-3] arthe [7-777-4] tasya [7-777-5] ekadvibahustrīpuruṣādyadhivacane [7-777-6] tasya [7-777-7] asaktatāyām [7-777-8] avivartyajñānaṃ [7-777-9] dharmāvipratisaṃvida [7-777-10] ity [7-777-11]
直譯 在句、文中,在其義中,在其一、二、多、男、女等語言中,在其無失中,不退智名為法等無礙解
真譯 於名句字中,於彼所目義中,此義一二多三時男女等差別說中,此說無障失中,不可迴轉智名法等無礙解。
玄譯 緣名句文此所詮義,即此一二多男女等言,別此無滯。說及所依道無退轉智。

第777頁 / 共1045頁