梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料

第655頁 / 共1045頁

序號7-655

梵語 atha [7-655-1] [7-655-2] yasya [7-655-3] śrāvakās [7-655-4] tasya [7-655-5] tacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu [7-655-6] saumanasyādyavakāśaḥ [7-655-7] sutarāṃ [7-655-8] na [7-655-9] tathā [7-655-10] 'nyasya [7-655-11] iti [7-655-12] tasya [7-655-13] eva [7-655-14] tadanutpādād [7-655-15] āścaryaṃ [7-655-16] na [7-655-17] anyasya [7-655-18] iti [7-655-19] / [7-655-20]
直譯 在弟子們恭敬聽與不恭敬聽時,如來都沒有歡喜悲傷等心情,其餘的人就不一樣。這不生僅僅如來有,甚為稀奇,是其他人所沒有的
真譯 復次若自弟子眾,於師教恭敬受行,不恭敬受行,及具二事中,喜憂等事,如於佛一向不生,於他不爾。此三不生,於佛是稀有法,餘人則無。故立此法為不共得。
玄譯 或諸弟子隨屬如來有順違俱,應甚歡慼。佛能不起可謂希奇,非屬諸聲聞不起非奇特故。唯在佛得不共名。

第655頁 / 共1045頁