梵漢對勘雙語語料庫
語料庫徽标

《俱舍論》對勘材料

第526頁 / 共1045頁

序號7-526

梵語 vītarāgasya [7-526-1] avītarāgasya [7-526-2] [7-526-3] śaikṣasya [7-526-4] indriyottāpanāyām [7-526-5] ānantaryamārge [7-526-6] ṣaṇṇāṃ [7-526-7] bhāvanā [7-526-8] pūrvavat [7-526-9]
直譯 離欲者或者未離欲者,有學人在練根無間道中,修六智,像以前一樣
真譯 釋曰:若已離欲未離欲有學人,修練根無間道中,但修六智,如前。

第526頁 / 共1045頁